SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] श्रीस्थाना टीवाऽऽयतने वासमुपैतीति-रात्री वसति ३ यावती-यसरिमाणा कथा-मनुष्योऽयं देवदत्तादिवोऽयमिति व्यपदेशलक्षणा स्थाना यावत्कथा तया यावजीवमित्यर्थः, तिष्ठति-वसति इत्ययं दृष्टान्तः ४, 'एवमेवेत्यादि दाष्टान्तिका, श्रमणान-साधू-I उद्देशः३ नुपास्ते इति श्रमणोपासक-श्रावकस्तस्य सावद्यव्यापारभाराकान्तस्य आश्वासा:-तद्विमोचनेन विश्रामाः चित्तस्याश्या- पत्राद्युप सनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरि॥२३६॥ गचतु ग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो म-| सू०३१३ हान्तं खेदसम्तापं भयं चोदहति, भावयति चैवं-"हियए जिणाण आणा चरियं मह परिसं अउन्नस्स । एवं आल-14 आश्वासप्पालं अब्वो दूरं विसंवयइ ॥१॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्ठिमो बा- चतुष्कं लबालब्ध ॥ २॥" ति, यत्रावसरे शीलानि-समाधानविशेषाः ब्रह्मचर्य विशेषा वा व्रतानि-स्थूलपाणातिपातविरमणा सू०३१४ दीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षात्रतानि तदिह न व्याख्यातं, गुणवतादीनां साक्षादेवोपादानादिति, गुणवते-दिग्वतोपभोगपरिभोगवतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्या-1 नानि-नमस्कारसहितादीनि पोषधः-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पोषधोपचासः, एतेषां दुन्दुस्तान प्रतिपद्यते-अभ्युपगच्छति तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तो १, यत्रापि च सामायिक-सावद्ययोगपरिवर्जननिरव हृदये जिनानामाशा ममापुष्पस्येय परिप्रं एवं आलप्याल, आश्चर्य है, दूरं विसंवदति ॥१॥हतमस्माकं ज्ञानं इतमस्माकं मानुष्यमाहात्म्यं । यत्किल ॥२३६॥ लब्धपियका अपि भुयाला इव चेष्टामः ॥२॥ दीप अनुक्रम [३३६] ASSSC ~ 475~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy