SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] आसासा पन्नत्ता, संजहा--जत्थ णं असातो असं साहरइ नत्थविय से एगे आसासे पण्णचे १, जत्थविय णं उच्चार वा पासवर्ण वा परिहावेति तत्थघिय से एगे आसासे पण्णत्ते २, जत्थविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा चासं उबेति तस्थविय से एगे आसासे पन्नते ३, जस्थविय णं आवकधाते चिट्ठति तत्वविय से एगे आसासे पन्नते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० सं०-जस्थ गं सीलब्बतगुणवतवेरमणपञ्चक्खाणपोसहोयवासाई पडिवजेति तस्थविस से एगे आसासे पण्णत्ते १, जत्थविय णं सामाइयं देसावगासिथं सम्ममणुपालेइ तत्वविय से एगे आसासे पं० २, जत्वविय णं चाउद्दसहमुद्दिट्टपुन्नमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेइ तत्थवि य से एगे आसासे पण्णते ३, जस्थवि य णं अपच्छिममारणंतितसलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकखमाणे विहरति तत्वविय से एगे आसासे पन्नते ४ (सू० ३१४) पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुषाणां लोकोतराणां लौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २ अर्थदानादिना महोपकारकत्वात् ३ अनुवर्त्तनापायसंरक्षणादिना सततोपसेव्यत्वाच ४ क्रमेण द्रष्टव्येति । भारं -धान्यमुक्तोल्यादिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरति-नयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोदुरिति १, परिष्ठापयति-व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र दीप अनुक्रम [३३६] 50*5-25% ~ 474~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy