SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०७] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०७] श्रीस्थानाजसूत्रवृत्तिः ॥२३१॥ चरिसिमिसाणस्स देविंदस्स देवरन्नो चउण्डमामहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं०, तं C४ स्थाना० रयणा रवणुचता सम्परतणा रतणसंचया, वसूते वसुगुचाते वसुमित्ताते वसुंधराए (सू० ३०७) उद्देशः २ सूत्रसिद्धश्चार्य, केवलं-जम्बू १ लबणे धायइ २ कालोए पुक्खराइ ३ जुयलाई । वारुणि ४ खीर ५ घय ६% नन्दीश्वइक्खू ७ नंदीसर ८ अरुण ९ दीवुदही ॥१॥ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया | राधि० बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाण १६३८४०००००, उक्तं च-II "तेवई कोडिसयं चउरासीइंच सयसहस्साई। नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥१॥” इति, मध्यश्चासौ देशभागश्च-देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्ट|कित्तः, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र इहाञ्जनकाः मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूकम्-"चुलसीति सहस्साई उबिद्धा ओगया | सहस्समहे । धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा ॥१॥ नव चेव सहस्साई पंचेव य होति जोयणसयाई । अंजणगपञ्चयाणं मूलंमि उ होइ विक्खंभो ॥२॥" कंदस्वेत्यर्थः, “नव चेव सहस्साई चत्तारि य होति १ विषष्टिः कोटिपातं चतुरशीतिध शतसहस्राणि नन्दीश्वरवरद्वीपे चकवालतो विष्कम्भः ॥१॥ २ चतुरशीतिः सहस्राणि उशिकाः अधः सहस्र गताः किचिन्यूनदशसहस्राणि धरणीतले विस्तीर्णाः ॥ १॥ नव चैव सहस्राणि पंव भवन्ति योजनशतानि अंजनकपर्वताना मूले भवति तु विकभः ॥ २॥ ३ नव चैव | सहस्राणि चत्वारि च भवंति शतानि दीप अनुक्रम [३२७-३२९] Shock नन्दीश्वरद्वीपस्य स्थान आदि अधिकार: ~465~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy