SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०६] श्रीस्थाना- कारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीपप्रकरणार्थस- ४ स्थाना० इसूत्र- ब्रहगाथाः-"चुलहिमवंत पुब्बावरेण विदिसासु सागरं तिसए । गंतूर्णतरदीवा तिन्नि सए होंति विच्छिन्ना ॥१॥ अउ-18 उद्देशः २ वृत्तिः णावन्ननवसए किंचूणे परिहि तेसिमे नामा। एगूरुगाभासिय बेसाणी चे नंगूली ॥२॥ एएसि दीवाणं परओ पातालक चत्तारि जोयणसयाई । ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥३॥ चत्तारंतरदीवा हयगयगोकन्नसंकुली-| लशाः धा॥२२७॥ कण्णा । एवं पंचसयाई छसत्तअढेच नव चेव ।। ४ ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया । चउरो च तकीविनउरो दीवा इमेहिं णामेहिं यब्वा ॥५॥ आयंसगमेंढमुहा अओमुहा गोमुहा य चउरेते । अस्समुहा हत्थिमुहा सीह- कंभादि मुहा चेव बग्घमुहा ॥६॥ तत्तो अ अस्सकन्ना हस्थियकन्ना अकन्नपाउरणा । उक्कामुहमेहमुहा विजुमुहा विजुदंता य सू०३०६ ॥७॥ घणदंत लहदंता निगूढदंता य सुद्धदंता य । वासहरे सिहरंमिवि एवं चिय अट्ठबीसावि ॥ ८॥ अंतरदीवेसुई नरा धणुसयभट्ठसिया सया मुइया । पालिंति मिहुणधर्म पालस्स असंखभागाऊ ॥ ९ ॥ चउसद्वि पिढिकरंडयाणि हवाहिमवत्पूर्वापरयोविपितु विशती सागर गया द्वीपानिशतचित्तीर्णा भवन्ति ॥१॥ एकोनपंचामादपि नसतं किचिन परिधिः तेषाभिमानि | नामानि एकोरुक आभाषिको विषाणी लांगुली और ॥२॥ एतेषां द्वीपानां परतश्चत्वारि योजनशतादि अवगाय लवणं सप्रतिदिशि चतुःशतप्रमाणाः ॥ ३॥ का चरवारोऽन्सीपा हयगजगोकर्णशालीकर्णाः एते पंचशतानि षट्सप्लाष्ट नव चैव ॥४॥ लवणमवगाय विष्कम्भावगाहसरताः भणिताः पत्यारषत्वारी द्वापा 12 | इमैनामभितिव्याः ॥ ५॥ भादपक मेंहमुखायोमुखा गोमुखय चत्वार एते अश्वनुखो इस्तिमुलः सिंहमुखनैव व्याप्रमुसः ॥६॥ ततथ्याश्वकर्णः इसिक-1, ॥२२७॥ |णोफर्णकर्णप्रावरणाः उल्कामुखः मेषभुसः विद्युन्मुसो विगुरन्तब ॥७॥ पनवंतोदन्तः निगडदन्तब शुद्धदम्तब शिखरिष्यपि वर्षधरे एकमेव अशार्षि-17 शतिरपि ॥८॥ अन्तपिपु मरा। धनु-शतायोच्छूिताः सदा मुदिताः पालयन्ति मिथुन कधर्म पल्यासमभागायुषः ॥५॥ चतुःषष्टिः पृथकरण्दकानि दीप अनुक्रम [३२६] SAREauraton international ~ 457~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy