SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२९१] दीप अनुक्रम [३१०] स्थान [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र ********* “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [२], [०३], अंग सूत्र [०३] Eucation International नामभेजा पं० [सं० तमिति वा तमुक्कातेति वा पं० [सं० लोगंधगारेति वा डोगतमसेति वा अंधकारेति वा महंधकारेति वा । तमुकायरस णं चत्तारि णामधेना देबंधगारेति वा देवतमसेति वा । तमुक्कायस्स णं चत्तारि नामभेजा पं० [सं० धावफलदेति या बातफलिखोमेति वा देवरन्नेति वा देववूढेति वा । तमुकाते णं चत्तारि कप्पे आवरिता चिठ्ठति तं - सोधम्मीसाणं सणकुमारमाहिंदं ( सू० २९१ ) 'चउही त्यादि, स्फुटं किन्त्वापन् - ईषत्प्रथमतया वा जल्पन् संलपन् मिथो भाषणेन नातिक्रामति-न लङ्घयति निर्ग्रन्थाचारं, “एगो एगिस्थिए सद्धिं नेव चिट्ठे न संलवे” विशेषतः साध्या इत्येवंरूपं, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्गे पृच्छन्, प्रश्नीय साधम्मिक गृहस्थ पुरुषादीनामभावे हे आयें ! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण | मार्ग वा तस्या देशयन् धर्म्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्-धर्मशीले। गृहाणेदमशनादीत्येवं तथा अशनादि दापयन्, आयें! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति । तथा तमस्कार्यं तम इत्यादिभिः शब्दः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह- 'तमुक्काये' त्यादि सूत्रत्रयं सुगमं, नवरं तमस:- अष्कायपरिणामरूपस्यान्धकारस्य कायः - प्रचयस्तमस्कायो, यो ह्यसङ्ख्याततमस्वारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशद्योजन सहस्राण्यवगाह्योपरितनाज्जलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः | सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुखत्य ततः तिर्यक् प्रविस्तृणन् सौधर्म्मादींश्चतुरो देवलोकानावृत्त्योर्द्धमपि १ एकाकी एकामिया स्त्रिया सार्धं नैव तिष्ठेत् नैव तत्। मूलं [२९१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Park Use Only ~ 436~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy