SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२९१] दीप अनुक्रम [३१०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [ २९१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थाना० तमस्कायः सू० २९१ श्रीस्थाना * च ब्रह्मलोकस्य रिष्ठं विमानप्रस्तटं सम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरूपत्वादितिरुपप्रदर्शने वा ङ्गसूत्र| विकल्पे तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायका- ५ उद्देशः २ वृत्तिः नीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्या॥ २१७ ॥ श्रयाणि वातस्य परिहननात् परिघः - अर्गला, परिघ इव परिघः, वातस्य परिधो धातपरिघः, तथा वातं परिघवत् क्षो भयति हतमार्ग करोतीति वातपरिषक्षोभः, वात एव वा परिघस्तं क्षोभयति यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद यः स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूह इति, तमस्काय स्वरूपप्रतिपादनायैव 'तमुक्काये ण'मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद् उक्तं च- "तमुकाए णं भंते! किंसंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उपिं कुकुडपंजरसंठिए पन्नत्ते" ति ॥ अनन्तरं तमस्कायो वचनपर्यायैरुक्तोऽधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्री गदिता चत्तारि पुरिसजाता पं० [सं० संपागडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पप्पन्ननंदी नाममेगे णिस्सरणगंदी णाममेगे १ । चत्तारि सेणाओ पं० [सं० जतित्ता णाममेगे णो पराजिणित्ता पराजिणित्ता णामनेगे णो जतित्ता १ तमस्कायो भदन्त किंसंस्थितः प्रज्ञप्तो, गौतम अधो मूलस्थितः उपरि कुर्कुटपंजरसंस्थितः ॥ Eucation International For Parts Only ~437~ ॥ २१७ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy