SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८९]] मरूबे ४, ७ । पत्तारि संयुका पं०२०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाया पं० सं०-चामे नाममेगे वामावत्ते, क (४) ९ । चत्तारि धूमसिहाओ पं०२०-चामा नाममेगा वामावत्ता ४, १०। एवामेव चत्तारित्थीओ पं० २०-यामा णाममेगा वामावत्ता ४, ११ । चत्तारि अग्गिसिहाओ पं००-वामा णाममेगा वामावत्ता, (इ)४, १२ । एवामेव पचारित्थीले पं००-वामा णा० (6)४, १३ । चत्तारि वायमंडलिया पं० २०-वामा णाममेगा वामावचा ४, १४, एवामेव चत्तारित्थीओ पं० सं०-वामा गाममेगा वामावत्ता ४, १५ । चत्तारि वणसंडा पं० २०-वामे नाममेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० सं०-वामे णाममेगे वामावते, ४, १७ ॥ (सू० २८९) व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु प्रवर्त्तमानस्यैको निषेधकः, अथवा 'अलमंथु'त्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि जुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्ववाहिस्तत्त्वापेक्षया वेति, कचित्तु 'उज्जूनाम एगे उज्जूमणेत्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येया, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यां वा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, ७, दीप अनुक्रम [३०८] ~ 434~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy