________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः ॥२१५॥
प्रत सूत्रांक [२८८]
पुरुषाणा
गर्दा, तथा विचिकित्सामि-शके अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्व-६४ स्थाना० दोषप्रतिपत्तिरूपत्वादेवेति, तथा यस्किान साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलपामि, इह मकारा उद्देशः२ आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या-विपर्यस्तोऽस्मि-भवामि मिथ्याकरोमि वा मिथ्ययामीति, 'मिच्छामि'म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत् , तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः |
समलमस्त्वासन् केनापि स्वकीयचित्तसमाधानार्थं वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुत- दिचतुर्भगी एवमपि प्रज्ञप्तिः-प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वाऽ- सू०२८९ हमित्येका गहीं, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति ॥ गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि
चत्तारि पुरिसजाया पं० -अपणो नाममेगे अलमंथू भवति णो परस्स परस्स गाममेगे अलमंथू भवति णो अप्पणो एगे अपणोवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति णो परस्स १ । चत्तारि मग्गा पं० तं०-उज्जू नाममेगे उजू उणू नाममेगे के के नाममेगे उज्जू के नाममेगे के २ । एवामेव चत्तारि पुरिसजाया पं० सं०---उजू नाममेगे उज्जू ४, ३ । चत्तारि मग्गा पं० सं०-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे
(४), ४ । एवामेव चत्वारि पुरिसजाता पं० सं०-खेमे णाममेगे खेमे, ह (१), ५ । चत्तारि मग्गा पं० सं०खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ४,६ । एवामेव चत्तारि पुरिसजाया पं० त०-खेमे नाममेगे खे
दीप अनुक्रम [३०७]
॥२१५॥
~ 433~