SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक C+SCRSAGARC5-15 [१७-४३] दीप अनुक्रम [१७-४३]] अथवा णकारी वाक्यालङ्काराधी, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च 'पडिक्ख-11 एण'ति क्वचित्पाठो दृश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति । इह वन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधमान् ‘एगा जीवाणं इत्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह–'एगा जीवाणं अपरियाइत्ता विगचणा' 'एगा जीवाण' ति प्रतीतं 'अपरियाइत्त'त्ति अपर्यादाय परितः-समन्तादगृहीत्वा वैकियसमुद्घातेन वाह्यान पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् २ उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वावधारणीयस्येति, सकलवैक्रियशरीरा[था पेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कधश्चिदिति, या पुनर्वाह्यपवलपर्यादानपर्विका सोत्तरबैंक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद वैक्रियलब्धिमतस्तथाविधशक्तिम-14 त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते !, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात् , तथाहि-"देवे णं भंते ! महिहिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउन्बित्तए ?, गोयमा! नो इणडे |समडे, देवे णं भैते! बाहिरए पोग्गले परियाइत्ता पभू', हंता पभू"त्ति, इह हि उत्तरवैकियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥ 'एगे मणेति मननं मनः-औदारिकादिशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपि संजिनां वा अ ~ 42 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy