________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
जसूत्र
वृत्तिः
प्रत सूत्रांक [२८४]
॥२१२॥
-अमिषक्षणं अभिक्खणगिस्थिकह भत्तकह देसकह गयकई कहेत्ता भवति १, विवेगेण विजस्सग्गेणं णो सम्ममप्पाणं
I+४ स्थाना. भाविता भवति २ पुष्वरत्तापरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिजस्स जंठस्स
उद्देशः२ सामुदाणियस्स णो सम्म गसिता भवति ४, इन्तेहिं चउहि ठाणेहिं निर्माथाण या निम्गंधीण वा जाब नो समुप्प
सू०२८३ज्जेज्जा । चर्हि ठाणेहिं निग्गंधाण वा निग्गंधीण या अतिसेसे पाणदसणे समुप्पजिउकामे समुष्पज्जेजा, तं०-इत्थीकहं भत्तकई देसकहं रायकह नो कहत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति, पुन्वरत्तावरत्तकालसमयसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स सम्मं गवेसिया भवति, इथे एहिं चाहिं
ठाणेहिं निग्गंधाण वा निग्गंथीण वा जाव समुपज्जेजा (सू० २८४) 'चत्तारि पुरिसे त्यादि कण्ठयं, नवरं कृशः-तनुशरीरः पूर्व पश्चादपि कृश एव अथवा कृशो भाबेन हीनसत्त्वा|दित्वात् पुनः कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रं, तत्र कृशो भावतः,
शेष सुगर्म । कृशस्यैव चतुर्भङ्गवा ज्ञानोत्पादमाह-चत्तारी'त्यादि व्यक्तं, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य |शुभपरिणामसम्भवेन तदाधरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनश्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाअस्थिकं कैवलिक वा तत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुखद्यते, स्वस्थ शरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य हवख वा तदु
दीप
अनुक्रम [३०३]
NCRACK
~427~