SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८२] लीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा-देवा अपीऱ्यांविषादभयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं-मृतकशरीरमिति, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मदुमजन्यत्वात् फलं दुःखफलं तस्य विपाक:-अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधिदारिद्याभिभूतानामिवेति तृतीया, प्राकृताशुभकर्मोत्पन्नानां नरकमायोग्य बनतां काकगृध्रादीनामिव चतुर्थीति, 'इहलोए सुचिन्नेत्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति ॥ उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह- सहेब बचारि पुरिसजाया पं० तं-किसे णाममेगे किसे किसे णाममेगे दृढे दढे णाममेगे किसे बढे णाममेगे दढे, चत्तारि पुरिसजाया पं० सं०-किसे णाममेगे किससरीरे किसे णाममेगे दृढसरीरे दढे णाममेगे किससरीरे दडे णाममेगे दढसरीरे ४ ॥ चत्तारि पुरिसजाया पं० तं०-किससरीरस्स नाममेगस्स णाणदसणे समुप्पणति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदसणे समुप्पजति णो किससरीरस्स एगस्स किससरीरस्सवि णाणदसणे समुप्पजति दढसरीरस्सवि एगस्स नो किससरीरस्स गाणदंसणे समुप्पजति णो दढसरीरस्स (सू० २८३) चाहिं ठाणेहिं निग्गंधाण वा निग्गंथीण वा अस्सि समयसि अतिसेसे नाणदसणे समुप्पजिउकामेवि न समुप्पोजा, तं० दीप अनुक्रम [३०१] 'विकथा' सम्बन्धी दीर्घचर्चा ~426~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy