________________
आगम
(०३)
प्रत
सूत्रांक
[ २८२]
दीप
अनुक्रम
[ ३०१]
श्रीस्थानासूत्रवृत्तिः
॥ २१० ॥
मुनि दीपरत्नसागरेण संकलित ....
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [२].
स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
Eaton International
*******...
'विकथा' सम्बन्धी दीर्घचर्चा
-
यन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा- 'अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युर्मृत्यों विशन्त्यनौ, याः प्रेमरहिता अपि ॥ १ ॥ इति, तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा--'चन्द्रवक्रा सरोजाक्षी, सङ्गीः पीनघनस्तनी। किं छाटी नो मता साऽस्य, देवानामपि दुर्लभा १ ॥ १ ॥” इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा- 'घिन्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ १ ॥” इति स्त्रीकथायां चैते दोषाः "आयप रमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी बंभवयस्स अगुप्ती पसंगदोसा य गमणादी ॥ १ ॥ ” उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्कान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति निष्ठानकथेति, उक्तञ्च - " - "सागघयादावादी पक्कापको य होइ निव्वावो । आरंभ तित्तिराई मिट्ठाणं जा सयसहस्सं ||१||” इति, इह चामी दोषाः- “आहारमन्तरेणवि गेहीओ जायए सईंगालं । अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य ॥ २ ॥” इति तथा देशे मगधादौ विधिः-विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तरकथा देशविधिकथा एवमन्यत्रापि, नवरं, विकल्पः- सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो
१] आत्मपरयोमहोदीरणा उड्ङ्गादः सूत्रादिपरिहानिः ब्रह्मवतस्यागुप्तिः प्रसंगदोषा उनि च ॥ १ ॥ २ाकवृतादिरावापः पक्कापकच भवति निर्वाणः । तितिरायारंभः यावच्छतसहस्रादि निष्ठानं ॥ १ ॥ ३ आहारमन्तरेणापि गृज्या सांगारं जायते अजितेन्द्रियता औदरिकवादस्तु अनुज्ञादोषथ ॥ १ ॥
मूलं [ २८२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 423 ~
१४ स्थाना० उद्देशः २ कथाः सू० २८२
॥ २१० ॥