SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८२] गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं-स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषामतात्ययश्चेति, इह दोषा:-रागद्दोपुप्पत्ती सपक्खपरपक्खओ य अहिगरणं । वहगुण इमोत्ति देसो सोई गमणं च अ-. सिं ॥१॥" इति, तथा अतियान-नगरादौ प्रवेशस्तरकथा अतियानकथा, यथा-"सियसिंधुरसंधगो सियचमरो || सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥१॥” इति, एवं सर्वत्र, नवरं निर्याण-निर्गमः, तत्कथा यथा-"वैजताउज्जममंदबंदिसई मिलंतसामतं । संखुद्धसेन्नमुहुयचिंधं नयरा निवो नियइ ॥१॥" वलंहस्त्यादि वाहनं वेगसरादि, तत्कथा यथा-"हेसंतहयं गजंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्सवि सेन्नं णिन्नासियसत्तुसिन भो॥१॥" कोशो-भाण्डागार कोष्ठागारं-धान्यागारमिति, तत्कथा यथा-पुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिजियवेसमणेणं तेण समो को नियो अन्नो॥१॥" इति, इह चैते दोषा:-"चारिय चोरा भिमरे २ हिय १ मारिय २ संक काउकामा बा । भुत्ताभुत्तोहाणे करेज वा आससपओगं ॥१॥" भुक्तभोगोडभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते-मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते १रागड्डषोत्पत्तिः सपक्षपरपक्षाभ्यामधिकरणच एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च ॥१॥ २ सितसिन्धुरस्कन्धयतः शित चामरः सितच्छत्रच्छन्ननभाः जननयनकिरणश्वेत एष प्रविशति पुरे राजा ॥१॥ ३ वायमानायुधं अमंदबंदिशब्दं मीलत्सामन्तं संवन्धसैन्यं उबूतचि नगराभूपो निगच्छति ॥१॥ हेषद्धय गर्जन पनपनावमानस्थलक्ष कस्यान्यस्यापि सैन्य निर्वाशितशत्रुसैन्य भोः ॥ १॥ ४ पुरुषपरम्परया प्राप्तेन भूतसमाविश्वेन कोशागारेण । निर्मित-15 श्रमणेन तेन समोऽन्यः को नृपः ! ॥1॥ ५चारिकचौराभिमरतया हवे मारिते शका कतुकामा पा । मुक्कामुष्योरवधाननं कुर्याचाशंसाप्रयोग वा ॥१॥ दीप अनुक्रम [३०१] *CROGR50 | 'विकथा' सम्बन्धी दीर्घचर्चा ~424~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy