________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [0] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८१]
॥२०९॥
श्रीस्थाना-18 सुष्ठ जाता-उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासी दीर्घलाङ्ग-1
सूत्र- लव-दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लाङ्गलं यस्य स तथेति, पुरता- उद्देशः२ वृत्तिः अग्रभागे उदमः-उन्नतः तथा धीर:-अक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि आर्यादि
यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति, 'चल'गाहा, चल-श्लथं बहलं-स्थूलं विषम-बलियुक्तं चर्म यस्य प्रकाराः स तथा, स्थूलशिराः, स्थूलकेन 'पएणत्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गाललोचन:-सिंहवत् | वृषभहस्तिपिङ्गाक्षो मन्दो गजविशेषो भवतीति, 'तणुगाहा, तनुक:-कृशः तनुग्रीवः तनुत्वक्-तनुचा तनुकदम्तनखवालः, दृष्टान्ताः
भीरुः-भयशील स्वभावतत्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादाबुद्धेग- सासू०२८०& वान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, 'एएसिं गाहा' 'भदो गाहा' कण्ठ्ये,
तथा 'दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी । गत्ताधरेहि य मिओ, संकिन्नो सबओ हणइ ॥१॥” इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह
चत्तारि विकहाती पं० सं०-इत्यिकहा भत्तकद्दा देसकहा रायकहा, इस्थिकहा पण्विहा पं० २०-इत्थीणं जाइकहा इत्थीण कुलकद्दा इत्थीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चउब्बिहा पं०२०-भत्तस्स आवावकहा भतस्स णिन्वावकहा भत्तस्स आरंभकहा भत्तस्स निहाणकहा, देसकहा पउबिहा पं० ०-देसविहिकहा देसविक
आ॥२०९ १ भदो दन्तैर्हन्ति मन्दो हस्तेनाइति हस्ती गानाधराभ्यां व मृगः संकीर्णः सन्ति ॥१॥
दीप
२८१
अनुक्रम [३००]
~421~