SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 2-5%8-4-56 -5 प्रत सूत्रांक [२६६]] 4-5% 82-% | किमुक्तं भवति?-मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ'त्ति बहिर्द्धा-मैथुनं परिग्रहविशेषः आदानं च-परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आ दीयत इत्यादानं-परिग्राह्य वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् बहियेदिति, इह च समैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य माणातिपातादेश्चतुर्विधत्वात् चतुर्यामता| धर्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पश्चयामध मर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पश्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा सावकजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमववोर्बु पालयितुं च न क्षमाः, मध्यमविदेहजतीथे | करतीर्थसाधवस्तु ऋजुप्रज्ञरवात् तद्बोढुं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-"पुरिमा उज्जुजड्डा उ, वकजड्डा य पच्छिमा । मज्झिमा उजुपन्ना उ, तेण धम्मे दुहा कए ॥१॥ पुरिमाणं दुब्बिसोझो उ, चरिमाणं दुरणुपालए । कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥२॥” इति । अनन्तरोक्केभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्च ते दुग्गंतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोदुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाह प्रथमे जुजाः वळजवाब पाधायाः मध्यमास्तु अनुप्रक्षास्तेन धर्मों द्विधा कृतः॥1॥ १ पूर्वाण दुर्विशीध्वस्तु चरमाणां दुरमुपाल्यः कल्पः मध्यमानान्तु मुबिशोभ्यः खनुपाल्पच ॥१॥ दीप % RSBB%55 अनुक्रम [२८०] ~406~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy