________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२६७]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
दुर्गतिसु
प्रत सूत्रांक [२६७]
सू० २६७
दीप
पत्तारि दुग्गतीतो पं० सं०-रदयदुग्गती तिरिक्खजोणियदुरगती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ
४ स्थाना० पं००-सिद्धोगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति २, चत्तारि दुग्गता पं० सं०-मेरदयदुग्गया तिरि
उद्देशः १ क्खजोणियदुग्गता भणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० त०-सिद्धसुगता जाव सुकुलपचायाया ४ (सू०२६७) पढमसमयजिणसणं चत्तारि कम्मंसा खीणा भवंति–णाणावरणिजं दसणावरणिज्ज मोहणिज्ज अंतरातितं १, उप्पन्नना
गती णसणधरे णं अरहा जिणे केवली चत्तारि कम्मसे वेदेति, सं०-वेदणिज्ज आउयं णामं गोतं २, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगर्व खिजति २०-वेथाणिनं आउयं णाम गोतं ३ (सू० २६८)
| केवल्या'चत्तारी'त्यादि गतार्थम् , नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'सुकुलप
दिकर्मक्षयौ
सू०२६८ चायाईत्ति देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ प्रत्यायातिः-प्रत्यागमनं प्रत्याजातिर्वा-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेपामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः एवं सुगताः । अनन्तरं सिद्धसुगता उक्काः ते चाष्टकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह- पढमे त्यादि सूत्रत्रयं व्यक्त, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः 51 |-ज्ञानावरणीयादयो भेदा इति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्श-|| नधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहा-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽहत्वेनाहन्वा रागादिजेतृत्वाजिनः केवलानि-परिपू
अनुक्रम [२८१]
~ 407~