________________
आगम
(०३)
प्रत
सूत्रांक
[२६४]
टीप
अनुक्रम
[२७८]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
उद्देशक [१].
स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित ....
*******...
Education Internation
-
विहेकाले पं० [सं० पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले ( सू० २६४ ) चउब्विहे मोग्गलपरिणामे पत्ते तं० वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे ( सू० २६५) भरहेरवसु णं वाले पुरिमपच्छिमवजा मज्झिमगा बाबीसं अरहंता भगवंता चावामं धम्मं पण्णवेंति, तं०—सवातो पाणातिवायाओ वेरमणं, एवं मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणाओ वेरमणं सचाओ बहिद्धादाणा [ परिग्गहा ]ओ वेरमणं १, सन्वेणं महाविदेदेसु अरहंता भगवंतो चाउामं धम्मं पण्णवयंति, सं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वाती महिद्धादाणाओ वेरमणं ( सू० २६६ )
तत्र प्रमीयते - परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वतीति, उक्तं च- "दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चैव ॥ १ ॥” इति, यथा-यत्प्रकारं नारकादिभेदेनायुः कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृतिः- बन्धनं तस्याः सकाशाद्यः कालो-नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृतिकालः, अथवा यथाssयुषो निर्वृतिस्तथा यः कालो - नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसं| सारिजीवानां वर्त्तनादिरूप इति उक्तं च- “आउयमेत्तविसिद्धो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो
१] द्विविधः प्रमाणकाल दिवसप्रमाणो भवति रात्रिप्रमाण चतुष्पौरुषीको दिवस रात्रिरपि चतुः पौषी एव ॥ १५ २ आयुमत्र विशिष्टः स एव जीवानां वर्तनादिमयः भव्यते यथाऽऽयुष्ककालो
मूलं [२६४) "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 404 ~