________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२६३]
स्थाना उद्देशः१ प्रायश्चित्तं सू० २६३
॥२००।
श्रीस्थाना- पंडिसेवणा समासेणं १। मूलगुणे पंचविहा पिंडविसोहाइगी इयरा ॥१॥" तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्-
सूत्र- “आलोयण १ पडिकमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५। तब ६ छेय ७ मूल ८ अणवठ्ठया य ९ पारंचिए वृत्तिः ४१. चेव ॥ १॥” इति प्रतिषेवणाप्रायश्चित्तं १, संयोजनम्-एकजातीयातिचारमीलन संयोजना यथा शय्यातरपिण्डो|
गृहीतः सोऽप्युदकाहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकम्मिकस्तत्र यत् प्रायश्चित् तत् संयोजनाप्रायश्चित्तम्, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पश्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भ-| वति अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च "पंचाईयारोवण नेयव्या जाव होति छम्मासा । तेण पर मासियाणं छण्हुवरि जोसणं कुजा ॥१॥” इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति, तथा परिकुञ्चनम्-अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुचना परिवञ्चना वा, उतं च-दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प"त्ति, तथाहि-सच्चित्ते अञ्चित्तं १ जणवयपडिसेवियं च अद्धाणे २ सुभिक्खे य दुभिक्खे ३ हटेण तहा गिलाणेणं ॥१॥" इति, तस्याः प्रायश्चित्तं परिकुलनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीठादवसैय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम्
१ प्रतिषेषणा समासेन । मूलगुणेषु पंचविधा पिछवियोन्यादिका इतरा ॥1॥२ आलोचनं प्रतिक्रमणं मि विवेकाचा गुत्सर्गः । तपरले दो मूलमनवस्थाप्यं पारांचितं चैव ॥१॥ पंचादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासास्ततः परं मासादीनां पणामुपरि बोधणं कुर्यात् ॥1॥ ४ सचित्तमचित्तं | जनपदप्रतितेवितं चावनि सुभिक्षे दुर्भिक्षे च इष्टेन तथा म्लानेन ॥१॥
RESEARC
दीप
अनुक्रम [२७७]
॥२०
॥
प्रायश्चित-वर्णनं. प्रायश्चित्तस्य दश-भेदा:
~ 403~