SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२६१] दीप अनुक्रम [२७५] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [४], उद्देशक [१]. मूलं [२६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारी महत्तरिकास्तु विदिगुरुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । एते च देवाः संसारिण इति संसारसूत्रं, संसरणम् इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वाजीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरज्यात्मके यत्संसरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासयनसंवत्सरादिलक्षणस्य संसरणं चक्रन्यायेन भ्रमणं पत्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुप्यादिके संसारी व्याख्यायते स कालोऽपि संसार उच्यते अभेदाचथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति । अयञ्च द्रव्यादिसंसारोऽनेकनयैर्दृष्टिवादे विचार्यते इति दृष्टिवादसूत्रं चविहे दिडिवाए पं० [सं० परिकम्मं सुत्ताई पुब्वगए अणुजोगे ( सू० २६२) चडविहे पायच्छित्ते पं० सं०पाणपायच्छिदंसणपायच्छिते श्वरिसपायच्छित्ते चियत्त किञ्चपायच्छित्ते १। चव्विहे पायच्छिते पं० तं० परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिडंचणापायच्छिते २ (सू० २६३ ) 'erfast feere' इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते - अभिधीयन्ते पतन्ति वा अवतरन्ति यस्मि - Eucation International For Parts Only ~ 400~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy