SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२६३] दीप अनुक्रम [२७७] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १९९ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [२६३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३] Eaton Internationa - *******... चतुर्दश- पूर्वस्य नामानि एवं श्लोक प्रमाण - न्नसौ दृष्टिवादो दृष्टिपातो वा द्वादशमङ्गम्, तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थ परिकर्म गणितपरिकर्मवत्, तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणीति, सम तात्पूर्व करणात् पूर्वाणि तानि बोत्पादपूर्वादीनि चतुर्दशेति एतेषां चैवं नामप्रमाणानि, तद्यथा-" उप्पाय १ अग्गेणीयं २ वीरियं ३ अस्थिनत्थि उ पवायं ४ । णाणपत्रायं ५ स ६ आयपवायं च ७ कम्मं च ८ ॥ १ ॥ पुब्वं पच्चक्खाणं ९ विजणुवायं १० अझ ११ पाणा १२ । किरियाविसालपुवं १३ चोदसमं बिंदुसारं तु १४ ॥ २ ॥ उप्पाये पयकोडी १ अग्गेणीयंमि छन्नउक्खा २ । विरियम्भि सयरिलक्खा ३ सद्विलक्खा उ अत्थिणत्थिम्मि ४ ॥ ३ ॥ एगा पडणा कोडी णाणपवामि होइ पुब्बंमि ५ । एगा पयाण कोडी छच्च पया सच्चवार्यमि ॥ ४ ॥ छब्बीसं कोडीओ आयपवार्यमि होइ पयसंखा ७ । कम्मपवाए कोडी असीती लक्खेहिं अन्भहिआ ८ ॥ ५ ॥ चुलसीइ सयसहस्सा पच्चक्खामि वन्निया पुच्वे । एका पयाण कोडी दस सहसहिया य अणुवाए १० ॥ ६ ॥ छब्बीसं कोडीओ पयाण पुब्वे अवंझणामि ११ । पाणाउम्मि य कोडी छप्पणलक्खेहि अमहिया १२ ॥ ७ ॥ नवकोडीओ संखा किरियविसालमि १] उत्पादं अत्रायणीयं वीर्य अस्तिनातिप्रवादं ज्ञानप्रवादं सख्यप्रवादमात्मप्रवादं च कर्मप्रवादं च ॥ १ ॥ प्रयाख्यानं पूर्व विद्यानुवादं अवन्ध्यं प्राणायुः कि याविशालं पूर्व चतुर्दशं बिन्दुसारं तु ॥ २ ॥ उत्पादे पदकोटी अप्रायणीचे पणरतिक्षा बी सप्ततिलक्षाः अस्तिनास्तिपूर्वे परिक्षाः ॥ ३॥ पादोनेका कोटी ज्ञानप्रवादे भवति पूर्वे सत्यवादे षडधिका पदकोटी ॥ ४ ॥ आत्मप्रवादे शितिः काव्यः पदसयया भवंति अशी लक्षैरधिका पदकोटी कर्मप्रवादे ॥ ५ ॥ प्रख्याख्यानपूर्वे चतुरशीतिसहस्राणि वर्णितानि विद्यानुवादे दशसहस्राधिकैका कोठी पदानां ॥ ६ ॥ अवन्ध्यनानि पूर्वे पद्विशतिः कोय्यः पदानां प्राणायुषि व पद्पंचाक्षाधिका कोटी ॥ ७ ॥ गुरुणा क्रियाविशाल नव कोयो For Pale On ~ 401 ~ ४ स्थाना० उद्देशः १ दृष्टिवादः सू० २६२ प्रायश्चित्तं सू० २६३ ॥ १९९ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy