SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- मसूत्रवृत्तिः प्रत सूत्रांक [२५८] ॥१९८॥ याणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्र- स्थानां० देशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्त, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं उद्देशः १ धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानं तुलाकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुजा-लोकपालाः वल्लादीति ५ क्षेत्रम्-आकाशं तस्य प्रमाण द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्यप्रदे- सू० २५६ शावगाढान्त, विभागनिष्पन्नमङ्गल्यादि, काल:-समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्खयेयसमय- देवाः स्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयो- सू०२५७ स्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्याभेदभिन्नं, तत्रा प्रमाणं गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञान प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्या- सू० २५८ एकादिकेति । देवाधिकारे एवेदं सूत्रचतुष्टयं चत्तारि दिसाकुमारिमहत्तरियाओ पं० २०-रूया रूयंसा सुरूवा रूयावती, चचारि विजुकुमारिमहत्तरियाओ पं० सं० -चित्ता चित्तकणगा सतेरा सोतामणी (सू० २५९) सकस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाई ठिती पं०, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओचमाई ठिई पं० (सू० २६०) चउबिहे संसारे पं० त०-दव्वसंसारे खेचसंसारे कालसंसारे भावसंसारे (सू० २६१) |॥१९८॥ 'चत्तारि दिसा' इत्यादि सुगम, नवरं दिकुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां वा महत्तरिका दिकुमारीमह-1 दीप अनुक्रम [२७२] SCARRIES ~399~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy