SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२५६] दीप अनुक्रम [२७०] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [१]. स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... Education Internation .......... - रूते से रूतप्पमे रूयकंते, जलकंतरस जले जलइते जलकंते जलप्पभे जलप्पहस्स जले जलरते जलप्पड़े जलकंते, अमितगतिस्स तुरियगती खिप्पराती सीहगती सीदविकमगती अमितवाहणस्स तुरियगती खिप्पगती सीह विकमगढी सीहगती वेलंबस्स काले महाकाले अंजणे रिठ्ठे पभंजणस्स काले महाकाले रिट्ठे अंजणे, घोसरस आवत्ते वियावन्ते णंदियावत्ते महाणंदियावत्ते महाघोसस्स आवत्ते वियाबत्ते महाणंदियावत्ते णंदियावत्ते २०, सकस्स सोमे जमे वरुणे समणे, ईसाणस्स सोमे जमे बेसमणे वरुणे, एवं एगंतरिता जायचुतस्स, चउन्विहा बाजकुमारा० पं० [सं० काले महाकाले वेलंबे पभंजणे ( सू० २५६) चढब्दिहा देवा पं० तं भवणवासी वाणमंतरा जोइसिया विमाणवासी (सू० २५७) चउब्विहे पमाणे पं० सं०दष्वप्पमाणे खेत्तप्पमाणे कालप्रमाणे भावप्पमाणे (सू० २५८ ) पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरं इन्द्रः परमैश्वर्पयोगात् प्रभुहान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात् शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं 'एकंतरिय'त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एवं माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति । चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं, तत्र प्रमिति प्रमीयते वा परिच्छिद्यते येनार्थस्तत् प्रमाणं तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीवधर्म्माधर्म्मादीनां द्रव्ये वा परमाण्वादी पर्या For Pale On मूलं [२५६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 398~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy