SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२५५] दीप अनुक्रम [२६९] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १९७ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२५५] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] प्रत्युदासीनत्वात् अन्यस्तु परस्य नात्मनः, साभिमानत्वात्, इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात् अपरस्तु नोभयोर्विमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयत्यथवा वज्रं कर्म्म तदुदीरयति - पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति- निवर्त्तयति पापं कर्म वा । 'अग्भुट्टे'त्ति अभ्युत्थानं करोति न कारयति परेण, संविनपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिर्वृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावर्त्तादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति वाचयति - पाठयति, 'नो वायावे' आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः । एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थी गृह्णाति पृच्छति प्रश्नयति सूत्रादि व्याकरोति ब्रूते तदेवेति सूत्रधारः -- पाठकः, अर्थघरो बोद्धा, अन्यस्तूभयधरः, चतुर्थस्तु जड इति । चमरसणं असुरिंदर अमरकुमाररन्नो पत्तारि लोगपाला पं० तं० सोमे जमे वरुणे बेसमणे, एवं बलिस्सवि सोमे जमे बेसमणे वरुणे धरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयानंदस्स चत्तारि फालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्ले विचित्तपक्खे वेणुदालिस्स चित्ते विधित्ते विचित्तपत्रे चित्तपक्खे हरिकंतस्स पने सुपभे पभयंते सुष्पभकंते हरिस्सहस्स पभे सुप्पने सुप्पभकंते पभकंते अग्गिसिहस्स तेऊ तेडसिहे ते कंते उप्प अग्गिमाणवस्स तेऊ तेडसिहे तेउपभे तेडकंते पुन्नस्स रूए रूयंसेवकंते रूदप्पने एवं विसिट्ठस्स Education International For Parka Use Only ~397~ १४ स्थाना० उद्देशः १ आपातभ द्रकादि सू० २५५ ॥ १९७ ॥ waryra
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy