SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५४] चतुर्विशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याहप्रा एवं संजयेत्यादि, दुष्प्रणिधानसूत्र सामान्यसूत्रवत् नवरं दुष्पणिधानम्-असंयमा मनःप्रभृतीनां प्रयोग इति । पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश पत्तारि पुरिसजाता ५००-आवातभरते णाममेगे णो संवासभहते १, संवासभदए णाममेगे णो आवातभरए २, एगे आवातभद्दतेवि संवासभइतेवि ३ एगे णो, आवायभहते नो वा संवासभरए ४,१, बत्तारि पुरिसजाया पं० तं०अपणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति ४,२, चत्तारि पुरिसजाया पं० सं०-अपणो णाममेगे बज खदीरेइ णो परस्स ४, ३, अप्पणो नाममेगे वजं उबसामेति णो परस्स ४, ४, चत्तारि पुरिसजाया पं० तं०-अम्भुढेइ नाममेगे णो अब्भुहावेति, ५, एवं बंदति णाममेगे णो बंदावेइ ६, एवं सकारेइ ७ सम्माणेति ८ पूएइ ९ वाएइ १० पडिपुच्छति ११ पुच्छइ १२ वागरेति, १३, सुत्तधरे णाममेगे णो अत्यधरे अस्थधरे नाममेगे णो सुत्तधरे १४ (सू० २५५) सुगमानि, नवरमापतनमापात:-प्रथममीलकः तत्र भद्रको-भद्रकारी दर्शनालापादिना सुखकरत्वात् , संवास:-चिरै| सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रका सह संवसतामत्यन्तोपकारितया नो आपातभद्रकः अनालापकठोरालापादिना, एवं द्वावन्यो । 'वळ'ति वर्ग्यत इति वर्व्यम् अवद्यं वा अकारलोपात्, वज्रवज्रं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात् , न परस्य, तं दीप अनुक्रम [२६८] ~396~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy