SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: सूत्रवृत्तिः संवास: प्रत सूत्रांक [२४९] ॥१९४॥ दीप नन्नत्थ खए कसायाण"ति इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवल ज्ञानकारणतयोक्तः, तस्मिन्नेव दा स्थाना. तस्य भावाद्, एवमनन्तानुवन्धिक्षयोपशम एव सम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद, यतो नानन्तानुब- उद्देश-१ |न्धिपूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति, यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मता-11 हन्तरं तत्सम्यक्त्वसहचरितत्वेनोपशमादिगुणाना सम्यक्त्वोपचारादिति मन्यामह इति, न विद्यते प्रत्याख्यानम्-अणुव्र सू०२४८ तादिरूपं यस्मिन् सोऽप्रत्याख्यानो-देशविरत्यावारका, प्रत्याख्यानम् आमर्यादया सर्वविरतिरूपमेवेत्यर्थों वृणोतीति प्र काया: त्याख्यानावरणः सवलयति-दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा सवलति-दीप्यत इति सज्वलनः सू०२४९ यथाख्यातचारित्रावारकः, एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, एषां निरुक्तिः पूज्यैरियमुक्ता-"अनन्तान्यनुबन्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुवन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता ॥१॥नाल्पमप्युत्सहेद्येषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥२॥ सर्वसावद्यविरतिः, प्र| त्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥३॥ शब्दादीन् विषयान प्राप्य, सज्वलन्ति यतो मुहुः ।। अतः सञ्जवलनाहानं, चतुर्थानामिहोच्यते ॥४॥” इति, एवं मानादिभिरपि दण्डकत्रयम् । 'आभोगणिब्वत्तिए'त्ति आभोगो-ज्ञानं तेन निर्वचितो यजानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः-अनुदयावस्थः, तत्ल-II तिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिवर्तितस्तु तद्भवापेक्षयाऽपि, उप-|| अनुक्रम [२६३] 'कषाय' अर्थ एवं वर्णनं ~391~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy