________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४९]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४९]
शान्तो नारकादीनां विशिष्टोदयाभावात् अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । इदानी कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते
जीवा णं चलाहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं०-कोहेणं माणेणं माथाए लोभेणं, एवं जाव पेमाणियाणं २४, एवं चिणंति एस डओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उबचिणिसु अवधिणति उवचिणिस्संति, बंधिमु ३ उदीरिंसु ३ वेसु ३ निजरेसु णिज्जरेंति निजरिस्संति, जाव वेमाणियाणं, एवमेबोके पदे तिनि २ दंगा भाणियब्बा, जाव निज रिस्संति (सू० २५०) चत्तारि पडिमाओ पं० २०-समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सगपडिमा, चचारि पडिमाओ पं० २०-भदा सुभदा महाभद्दा सव्वतोभदा, चत्तारि पडिमातो
पं० सं०-खुड़िया मोयपदिमा महल्लिया मोयपडिमा अवमझा बदरमझा (सू०२५१) 'जीवा णमित्यादि गतार्थ, नवरम् चयनं-कषायपरिणतस्य कर्मपुद्गलोपादानमात्र उपचयन-चितस्याबाधाकालं मुक्त्वा | ज्ञानावरणीयादितया निषेक, स चैव-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुस्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च-"मोत्तूण सगमवाहं पढमाइ ठिईएँ बहुतरं दब्वं । सेसे विसेसहीणं जावुकोसंति सब्वे-15 सिं॥१॥” इति, बन्धन-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणम्-| अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदन-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन घोदयभावमुप
१खकमवाधाकालं मुक्त्वा (निषेके) प्रथमस्थितौ बहुतरं द्रव्यं शेषायां विशेषहीनं यावतुत्वष्टायो सर्वासा ॥ १ ॥
दीप
अनुक्रम [२६३]
Accc
Xnoramod
~392~