________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [४], उद्देशक [१], मूलं [२४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४८]
k
चलबिहा देवाण ठिती पं० सं०-देवे णाममेगे १ देवसिणाते नाममेगे २ देवपुरोहिते नाममेगे ३ देवपजलणे नाममेगे ४, चउविधे संवासे पं० तं०-देवे णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णाममेगे छवीते सदि संवास गच्छेळा, छवी णाममेगे देवीए सद्धिं संवासं गच्छेजा, छवी णाममेगे छवीते सद्धिं संचासं गच्छेज्जा (सू० २४८) चत्तारि कसाया पं० २०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं रझ्याणं जाव वेमाणियाणं २४, चउपतिद्विते कोहे पं० त०-आतपइद्विते परपतिटिए तदुभयपइद्विते अपतिहिए, एवं णेरइयाणं जाप माणियाणे २४, एवं जाव लोमे, वेमाणियाण २४, चाहिं ठाणेहिं कोधुप्पत्ती सिता, सं०-खेत्तं पश्चा वत्थु पहुचा सरीर पहुंचा उवहिं पहुचा, एवं रझ्याणं जाव वेमाणियाणं २४, एवं जाव लोम. वेमाणियाणं २४, चरबिधे कोहे ५००अणताणुबंधिकोहे अपक्खाणकोहे पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे बेमाणियाण २४, चउबिहे कोहे पं० ०-आभोगणिब्वत्तिए अणाभोगणिन्वत्तिते लबसते अणुवसंते, एवं
नेरदयार्ण जाव धेमाणियाणं २४, एवं जाव लोभे जाव वेमाणियाणं २४ (सू० २४९) स्थिति:-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित् स्नातक:प्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः-शान्तिकर्मकारी पिज्जलणे'त्ति प्रज्वलयति-दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति । देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम् , एतच्च व्यकं, किन्तु संवासो-मैथुनाथ संवसनं, 'छवि'त्ति त्वतद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नर
दीप
अनुक्रम [२६२]
सब
~388~