SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- प्रत सूत्रांक [२४७] वृत्तिः ॥१९॥ स्थानकाध्ययने उद्देशः१ ध्यानानि सू०२४७ जेहि उ सुकझाणं समारुहइ ॥१॥” इति, अथ तदनुप्रेक्षा उच्यन्ते-'अणंतवत्तियाणुप्पेह'त्ति अनन्ता-अत्यन्त प्रभूता वृत्तिः-वर्तनं यस्यासावनन्तवृत्तिः अनन्ततया वा वर्तत इत्यनन्तवती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा-"एस अणाइ जीवो संसारो सागरोन्य दुत्तारो। नारयतिरियनरामरभवेसु परिहिंडए जीवो ॥१॥" इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामे'त्ति विविधेन | प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा-"सब्बट्ठाणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई च ॥१॥" 'असुभे'त्ति अशुभत्वं संसारस्येति गम्यते, यथा-"धी संसारो जमि(मी)जुयाणओ परमरूवगब्बियो । मरिऊण जायइ किमी तत्थेव कडेवरे नियए ॥१॥" तथा अपाया आश्रवाणामिति गम्यते, यथा-"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवहमाणा । चत्तारि एए कसिणा कसाया, सिंचंति | मूलाई पुणम्भवस्स ॥१॥" इह गाथा-"आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणंतं वत्थूणं विप|रिणाम च ॥ १॥" इति । ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्र १जिनमतप्रधानाः सध्यान समारोदति ॥१॥ १ एष जीवोऽनादिः सागर इव संसारो दुरुत्तारः । जीवो मारकतिर्थपरामरभरेषु परिहिंडते ॥१॥ ३ इह देवलोके च सर्वागि स्थानाभ्यशावतान्येष सुरासुरनरादीनां ऋद्धिविशेषाः मुखानि च ॥१॥ ४ विक संसार यस्मिन युषा परमरूपगर्वितः मूला कृमिर्जायते तत्रैव निजे कलेवरे ॥1॥ ५ शोधो मानधामिगृहीती माया व लोभष विपर्धमानी चत्वार एते कृतमाः कषायाः पुनर्भवस्य मूलानि सिश्चन्ति ॥१॥ माश्रमद्वारापायान तथा संसाराभानुभावं अनन्तं भवसन्तानं वस्तूनां परिणाम च॥1॥ दीप अनुक्रम [२६१] चत्वार: ध्यानस्य वर्णनं ~387~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy