________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४७]
स्मृतेः समन्वागत-समन्वाहारः, तदपि भवत्याध्यानमिति चतुर्थ, द्वितीय वल्लभधनादिविषयं चतुर्थ तत्सम्पाद्यशशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकरवेन तृतीयत्वम् , चतुर्धे तु तत्र निदान४मुक्तं, उक्तं च-"अमणुन्नाणं सद्दाइविसयवस्थूण दोसमइलस्स । (वस्तूनि--शब्दादिसाधनानि दोसोत्ति द्वेषः)
धणियं वियोगचिंतणमसंपओगाणुसरणं च ॥ १॥ तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता
तप्पडियाराउलमणस्स ॥ २॥ इहाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगझवसाणं तह संजोगाभिलासो य R॥३॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ । अहम नियाणचिंतणमन्नाणाणुगयमच्चतं ॥४॥” इति, आर्त
ध्यानलक्षणान्याह-लक्ष्यते-निणीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता-महता
शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचन परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति,एतानि ६ चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आह-तैस्सकंदणसोयणपरिदेवणताडणाई लिंगाई । इहाणिडवियोगावियोगवियणानिमित्ताई ॥१॥" इति, निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
शब्दादिविषयसाधनानामनोशानां द्वेषमलिनस्य वियोगक्तिनं बाई असंप्रयोगानुस्मरणं च ॥१॥ तथा शुलंशिरोरोगादिवेदनाया वियोगप्रणिधानं तसाबसम्प्रयोगचिन्ता तरप्रतीकाराकुलमनसः ॥ १॥ इष्टानां विषयादीनामनुभवे रागरतस्यावियोगाध्यवसानं तथा संयोगामिलापश्च ॥३॥ देवेन्दचक्रवत्तिदिवादिगुणदिप्रार्थनामयं । अधर्म निदानचिन्वनमशानानुगतमखम्तम् ॥ ४॥ २ तपादनशोचनपरिदेवनतादनानि लिंगानि । दशानिष्टवियोगावियोय वेदना
निमित्तानि ॥१॥
दीप
अनुक्रम [२६१]
For P
OW
चत्वार: ध्यानस्य वर्णनं
~380~