SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७] ४ स्थानकाध्ययने उद्देशः१ ध्यानानि सू०२४७ श्रीस्थाना तत्र वा भवं ऋते वा-पीडिते भवमा ध्यान-ढोऽध्यवसायः हिंसाग्रतिक्रार्यानुगतं रौद्र श्रुतचरणधर्मादनपेत धर्म्य शोधयत्यष्टप्रकारं कर्ममलं शुचं वा कुमयतीति शुक्लं, 'चउब्बिहे'त्ति चतम्रो विधा-भेदा यस्य तत्तधा, अमनोज्ञस्य-अनिष्टस्य, असमणुनस्सत्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो या सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुक्ता-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तो अस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति ॥१८८। गम्यते 'तस्येति अमनोज्ञशब्दादेर्बिप्रयोगाय-विप्रयोगार्थं स्मृतिः-चिन्ता तां समन्वागतः-समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोजसम्प्रयोगसम्प्रयुक्तो | यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृति:-चिन्तनं तस्याः समन्वागत-समा-| गमनं समन्याहारो विप्रयोगस्मृतिसमन्वागतं, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्र-1 योगसम्पयुक्त प्राणिनि 'तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तं च-"आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्याहारः" (तत्त्वार्थ० अ० ९ सू०३१) इति प्रथममेवमुत्तरत्रापि, नवरं मनोज-वल्लभं धनधान्यादि अविप्रयोगः-अवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीय, तथा 'परि जुसिय'त्ति निषेविताः ये कामा:-कमनीयाः भोगाः-शब्दादयोऽथवा कामौ-शब्दरूपे भोगाः-गन्धरसस्पर्शाः कामराभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्ता, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो। यः स तथा, अथवा 'परिझुसिय'त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोग दीप अनुक्रम [२६१] ॥१८ चत्वार: ध्यानस्य वर्णनं ~379~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy