SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७-१६] दीप अनुक्रम [७-१६] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १७ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ १६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [१], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] तस्मादस्ति कम्र्मेति, स्यान्मतिः- सुखदुःखानुभूतेर्दृष्ट एवं हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्म्मपरिकल्पनया है, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टश|ब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याहिशिष्टहेतुमानसौ, कार्यस्थात्, घटवत्, यश्च समानसाधन समेतयोस्तत्फलविशेषहेतुस्तत् कर्म्म, तस्मादस्ति कर्मेति, आह च - "जो तुलसाहणाणं फले विसेसो न सो विणा हेडं । कज्जत्तणओ गोयम ! घड़ी व्व हेऊ य से कम्मं ॥ १ ॥” ति, किश्व - अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात्, यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकं यच्छरीरपूर्वकं चेदं वालकशरीरं तत्कर्म, तस्मादस्ति कम्र्मेति, आह च "बालेसरीरं देहंतरपुब्वं इंदियाइमत्ताओ। जह वालदेहपुण्वो जुवदेहो पुत्रमिह कम्मं ॥ १ ॥ ति, ननु कर्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत्यापस्यैव तरतमयोगादपकृष्टस्य फलं यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वा १ यस्तुल्यसाधनयोः फळे विशेषः स न विना हेतुम् कार्यत्वात् गौतम घट इस हेतु तस्य कर्म ॥ १ ॥ २ बालशरीरं देहान्तरपूर्व इन्द्रियादिमत्त्वात् । यथा वालदेहपूर्वी युवदेहः पूर्व कर्म ॥ १ ॥ #पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या For Penal Use On ~37~ १ स्थाना ध्ययने पुण्यसत्ता ॥ १७ ॥ anorary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy