________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
%95
प्रत
सूत्रांक
4
[७-१६]
दीप अनुक्रम [७-१६]
रत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह प-न हि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो। जीवद्दव्वस्स मओ मुद्दानासेव्व हेमस्स ॥ १॥" त्ति, अपि च-"कम्मको संसारो तन्नासे तस्स जुजए नासो। जीवत्तमकम्मकयं तन्नासे तस्स को नासो ॥२॥"त्ति मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यं, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधयात् पुण्यं तावदाह-'एगे पुण्णे' 'पुण शुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा-पवित्रीकरोत्यात्मानमिति पुण्य-शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम् , यथोक्तम्-"सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९ पंचेंदियजाति १० तणुपणगं १५ ॥१॥ अंगोवंगतियंपिय १८ संघवणं वारिसहनारायं १९ । पढमंचिय संठाणं २० वनाइचउक्क सुपसत्थं २४ ॥ २ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोय २९ । सुपसत्था | विहयगई ३० तसाइदसगं च ४० णिम्माण ४१॥३॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ" ति ॥ एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिपाणि विचित्रत्वादनन्तभेदमपि पुण्य-18 सामान्यादेकमिति । अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति , अस-1 | त्यमेतत्, यतोऽनुमानसिद्धं कर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादकरस्येव बीजं, यश्च हेतुरस्यास्तस्कम्म
मैन नारकादिपर्यायमात्रनाशे सर्वथा नाषः । जीवद्रव्यस्व मतो मुद्रानाशे इच हेनः ॥ १॥२ कर्मकृतः संसारखमाझे वस्य युज्यते नाशः । वीवत्वमकर्मकृतं तमासे तस्य को नाशः। ॥ इति
RELIGunintentatistial
Cainasurary.com
| "मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~36~