SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७-१६] दीप अनुक्रम [७-१६] श्रीस्थानाझसूत्रवृत्तिः ॥ १६ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [१], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] दृष्टो बीजाङ्कुरसन्तानवत्, आह च-- "अन्नंतरमणिव्वत्तियकज्जं वीर्यकुराण जं विहयं । तत्थ हओ संताणो कुकुडियंडाइयाणं च ॥ १ ॥ ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह-'एगे मोक्खे' मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च- ' कृत्स्त्रकर्मक्षयान्मोक्षः' स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्राग्भाराख्यक्षेत्र लक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाजीवा* काशसंयोगवदिति कथं मोक्षसम्भवः १, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकावनसंयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपि जीवकर्म्मयोगः सम्यग्दर्शनज्ञानचारित्रैः सपर्यवसानो भविष्यति, जीवकर्म्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्वादिपर्यायेभ्यो भिन्नो नाम कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनर्थान्तरत्वादिति संसाराभावे जीवाभाव एवं नारकादिपर्याय स्वरूपवदित्य सत्पदार्थो मोक्ष इति आह च - "जं नारगोदिभावो संसारो नारगाइभिन्नो य। को जीवो तं मन्नसि ? तन्नासे जीवनासोत्ति ॥ १ ॥” अत्र प्रतिविधीयते यदुक्तम् 'नारकादिपर्याय संसाराभावे सर्वथा जीवाभाव एवानर्थान्तरत्वान्नार कादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेस्रो मुद्रिकायाश्चानर्थान्त Education Internation १ अन्यतरत् अनितिकार्य बीजाङ्करयोर्यद्विहतम् । तत्र हृतः संतानः कुकुव्यण्डादिकानां व १ २ यन्त्रारकाविभावः संसारो नरकादिभावभिप्रय । को जीवः ? (इति) एवं मन्यसे, (यतः ) तमाशे जीवनास इति (स्यात्) “मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या मूलं [ १६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Park Use Only ~35~ स्थानाध्ययने वन्धमोक्षौ ॥ १६ ॥ wor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy