________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
प्रत
सूत्रांक
[७-१६]
दीप अनुक्रम [७-१६]
संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं, तत्र यद्यादिमानिति पक्षस्तदा कि पूर्वमात्मा ४ पश्चात् कर्म अथ पूर्व कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूर्यतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्व-18 मात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्यात् , अथा-12 नादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तहिं] |स मुक्तस्यापि स्यादिति, अथासावारमा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया !, बन्धाभावे च मुक्तव्यपदेशाभाव एव,*
आकाशवदिति, नापि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्तुरभावात् , न चाक्रियमाणस्य कर्म| व्यपदेशोऽभिमतः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुसत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अका-|| रणत्वादेव, न च युगपदुसत्तौ सत्यामयं कर्ता कम्र्मेदमिति व्यपदेशो युक्तरूपः, सब्येतरगोविषाणवदिति, अधादिर-है। हितो जीवकर्मयोग इति पक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते,
आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्मवियोग ★ इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, यदाह-"जह वेह कंचणोवलसंजोगोऽणाइसंतइगओऽवि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥१॥"ति, तथा अनादेरपि सन्तानस्य विनाशो
नभोऽनिरोमभुषां वेति संझाविषयं छन्दोविषय वा, भाष्यप्रदीपेऽत एवोक्तं उपसंख्यानान्येतानि धन्दोविषयाणीत्याहुरिति. २ यथा येह काचनोपलसंयो& गोऽनादिसंततिगतोऽपि ब्युच्च्यिते सोपावं तथा योगो जीवकर्मणोः॥१॥
S
455
"बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~34 ~