________________
आगम
(०३)
प्रत
सूत्रांक
[७-१६]
दीप
अनुक्रम [७-१६]
श्री स्थाना ङ्गसूत्रवृत्तिः ॥ १५ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
-
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
--------
Eaton Internationa
नापेक्षाकारणमन्तरेण भवितुमर्हतः दृश्यते च तद्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपे क्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेति, किञ्च - अलोकाभ्युपगमे सति धर्माधर्म्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुगलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखवन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च - " तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुहे लोगोलोगोत्ति को भेओ १ ॥ १ ॥ लोगविभागाभावे पडिघाताभावओऽणवत्थाओ । संववहाराभावो संबंधाभावओ होज्जा ॥ २ ॥” इति । आत्मा च लोकवृत्तिर्धर्म्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा वध्यत इति वन्धनिरूपणायाह-'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदृत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्वन्धाभावाद्वा एको बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्म्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्म्मणोः
१ तस्मात् धर्माधर्मौ लोकपरिच्छेदकारिणौ युक्ती इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ॥ १ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थानात् । संव्यवहाराभावः संवन्धाभावतो भवेत् ॥ २ ॥ २ सदस्टायपेक्षया.
For Parts Only
मूलं [ १६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
"धर्म, अधर्म, बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~ 33~
१ स्थानाध्ययने
धर्मास्ति
कायाद्या
निर्जरा
न्ताः
७-१६
।। १५ ।।
www.landbrary.org