SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [६] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३-६] दीप अनुक्रम [३-६] विशिष्टज्ञानविकलश्चेतन एवं गम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च-"लोगस्सऽस्थि विव-| क्खो सुद्धत्तणओ घडस्स अघडोव्व । [प्रेरकःस घडादी व मती [गुरुः] न निसेहाओ तदणुरूवो ॥१॥"त्ति ॥ लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तरस्वरूपमाह एगे धम्मे (सू० ७) एगे अधम्मे (सू०८) एगे बंधे (सू०९) एगे मोक्खे (सू०१०) पये पुण्णे (सू० ११) एगे पावे (सू० १२) एगे आसवे (सू०१३) एगे संवरे (सू०१४) एगा वेवणा (सू०१५) एगा निजरा (सू०१६)॥१॥ एका प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्त्वेऽपि द्रव्यार्थतया तस्यैकत्वात् , जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीना-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ॥ धर्मस्यापि विपक्षस्वरूपमाह-एगे- अधम्म' एको द्रव्यत एव न धम्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः, प्रमाणादिति ब्रूमः, तच्चेदम्-इह गतिः स्थितिश्च सकललोकप्रसिद्ध कार्य, कार्यं च परिणाम्यपेक्षाकारणायत्तात्म लाभं वर्तते, घटादिकार्येषु तधादर्शनात्, तथा च मृत्पिण्डभावेऽपि दिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न दोघटो भवति यदि स्यात् मृत्पिण्डमात्रादेव स्यात् न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि १लोकस्याखि विपक्ष शुब(पद)त्वात् घटस्थापट वास घाविरेव मतिः न निषेधात् तदनुरूपः ॥१॥ CANCE CAकर anditurary.com "धर्म, अधर्म, बन्ध, मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या ~ 32 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy