________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
शाना- नसूत्र
प्रत सूत्रांक [३-६]
वृत्तिः
॥१४॥
दीप अनुक्रम [३-६]
व्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रन्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥” इति, अथवा लोको नामादिर- १ स्थानाटधा, आह च-"नामं ठवणादविए खित्ते काले भवे य भावे य ।पज्जवलोए य तहा अड्डविहो लोयनिक्लेवो ॥१॥" ति, ध्ययने नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मक, काललोकः समयावलि- | दण्डक्रिकादिः, भवलोको नारकादयः स्वस्मिन् २ भवे वर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः पडीदयिकादयोयालोकाभावाः, पर्यवलोकस्तु द्रयाणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयवसामान्यादिति ॥ लोकव्यवस्था |
लोकार ह्यलोके तद्विपक्षभूते सति भवतीति तमाह-एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात् नत्वनालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननु लोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपि बाधकप्रमाणाभावात् सम्भावयामो योऽयं पुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत इति, उच्यते, अनुमानादिति, तच्चेद-विद्यमानविपक्षो लोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद् , इह यड्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यं, यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् सविपक्ष इति, यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति, अथ न लोकोऽलोक इति घटादीनामेवान्यतमो भविष्यति किमिह वस्त्वन्तरकल्पनयेति ?, नैवं, यतो निषेधसद्भावानिषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च
॥१४॥ लोकः स चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम् , यथेहापण्डित इत्युक्त
56
SAREauratoninhindiland
A
asurary.com
लोक, अलोक शब्दस्य व्याख्या
~31~