SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२५] ॥ १७७॥ दीप अनुक्रम [२३९] श्रीस्थाना- जोयण सद्धं च ३ होइ रयणाए । उदही १ घण २ तणुवाया ३ जाहासंखेण निद्दिडा ॥२॥ तिभागो १(योजनस्य)। ४३ स्थान गाउयं चेव २ तिभागो गाउयस्स य । आइधुवे पक्खेवो अहो अहो जाव सत्तमिरं ॥ ३॥” इति, एतासु च पृथि- काध्ययने वीषु नारका एव उत्पद्यन्त इति तदुसत्तिविधिमभिधातुमाह-'नेरइया 'मित्यादि, त्रयः समयारिखसमयं तद्यत्रास्ति स उद्देशः ४ त्रिसमयिकस्तेन विग्रहेण-वक्रगमनेन, 'उक्कोसेणं ति सानां हि वसनाच्यन्तरुत्पादात् वकद्वयं भवति, तत्र च वय घनोदध्याएव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्य । दिवलयादिशि समश्रेण्यैवेति, बसानामेव सोसत्तावेबविध उत्कर्षेण विग्रह इत्याह-एगेंदियेत्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्च-| नि विग्र&सामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरण्युत्पद्यन्ते, तथाहि-"विदिसाउ दिसं पढमे बीए पइसरह लाहोत्पादः लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु ॥१॥ पंचमए विदिसीए गर्नु उप्पजए उ एगिदि"ति स- सू०२२४४म्भव एवायं, भवति तु चतुःसामयिक एव, भगवत्यां तधोक्तत्वादिति, तथाहि-"अपजत्तगसुहमपुढविकाइए णं २२५ भंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उडलोयखेत्तनालीए बाहिरिले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कतिसमइएणं विग्गहेणं उववजेज्जा, गो०! तिसमइएण वा चउसम १ योजनं सार्थ व भवति रमायां उदधिधनतनुवाता यथासकोन निर्दिष्टाः ॥२॥ योजननिभायः गव्यूतं गव्यूवत्रिभागय भाविभुवे प्रक्षेपः अधः। अधः यावत्सप्तम्याम् ॥५॥२ विदियो दिशि प्रथमे द्वितीये प्रविशति लोकनायो तृतीये उपरि धावति चनु नाया बहिर्निगच्छति ॥१॥ विदिशि पंचमे यत्वा उत्पयवे एकेन्द्रियत्वेन। अपर्याप्त सक्षमपूचीकायिको भदम्ताधोलोकक्षेत्रनामा बाटो क्षेत्रे समवहतः समवद्दय यो भव्य ऊर्वलोकवनाच्या बाहोरोग्रेड-। मा॥१७॥ |पयोप्तसूपमध्यीकायतबा उत्पत्तुं स भदन्त । कतिसामयिकेन विग्रहेण उत्पयेत!, पीतम 1 निसामयिकेन वा चतुःसाम. 55555-ॐकर ~ 357~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy