SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२३] दीप अनुक्रम [२३७] भियुष्य २-सम्बन्धमुपगत्य प्रतिस्पर्ध वा अभिभवन्ति-न्यकुर्वन्तीति, शेष सुगमम् । उक्तविपर्ययसूत्र प्राग्वत् , किन्तु हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इव क्षमम्-उचितं तथाविधव्याधिव्याधातकौषधपानमिव निःश्रेयस-निश्चितं श्रेयः-प्रशस्य भावतः पञ्चनमस्कारकरणमिव अनुगामिकम्-अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह एगमेगा ण पुढवी तिहि वलएहि सम्वओ समंता संपरिक्खित्ता, सं०-धणोदधिवलएणं घणवातबलएणं तणुवायवलतेणं (सू० २२४) गेरइया णं उकोसेणं तिसमतितेणं विग्गहेणं उववज्जति, एगिदियवर्ज जाव वेमाणियाणं (सू० २२५) 'एगमेगे'त्यादि, एकैका पृथ्वी रक्षप्रभादिका सर्चतः, किमुक्तं भवति ?-समन्तादथवा दिक्षु विदिक्षुपेत्यर्थः 'सम्परिक्षिसा' वेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र धनः-स्त्यानो हिमशिलावत् उदधिः-जलनिचयः स चासौ स चेति घनोदधिः स एव वलयमिव वलयं-कटकं घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौ वा-४ तश्च तथाविधपरिणामोपेतो धनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथा:-"नवि अ फुसंति अलोग चउरॉपि दिसासु सब्बपुढवीओ । संगहिया वलएहिं विक्खंभं तेसि वोच्छामि ॥१॥ छच्चेव १ अपंचम २ नैव च स्पृशंति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथ्व्यः संग्रहीता क्लसर्विष्कभं तेषां वक्ष्ये ॥ १ ॥ पट् चैवाईपञ्चमानि ॥ ~356~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy