SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 18 ३ स्थान काभ्ययने + प्रत सूत्रांक [२२३] सूत्रवृत्तिः उद्देशः४ शङ्कितेतरत्वाद्यहितादिकस्वाय दीप अनुक्रम [२३७] श्रीस्थाना जीवनिकाएदि जाव अभिभवा ३ । ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्वाते भवंति, सं०-से णं मुंडे भवित्ता अगारातो अणगारियं पञ्चतिते णिग्गये पावयणे हिस्संकिते णिखिते जाव नो कलुससमावन्ने णिगंथं पावयणं सहति पत्तियति रोतेति से परिस्सहे अभिजुंजिय २ अमिभवति, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति १, से णं मुंडे भवित्ता अगारातो अणगारियं पम्वतिते समाणे पंचहिं महत्वएहिं हिस्संकिए णिखिए जाव परिस्सद्दे अभिजु॥१७६॥ जिय २ अभिभवइ, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति २, से णं मुंडे भविता भगारामओ अणगारियं पन्चइए छहिं जीवनिकाएदि णिस्संकिते जाव परिस्सहे अमिजुंजिय २ अभिभवति, नो तं परिस्सहा अमिज़ुजिभ २ अमिभ वंति ३ (सू० २२३) 'तओ ठाणे'त्यादि, त्रीणि. स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो वाहिताय-अपथ्यायासुखाय-दुःखाय अक्षमाय-असङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायाननुगामिकत्वाय-अशुभानुवन्धाय भवन्ति, 'से ण ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतो वा संशयवान्, कावितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापत्रः -एवमिदं न चैवमितिमतिका कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्गन्धं प्रशस्तं प्रगतं प्रथमं वा वचन मिति प्रवचनम्-आगमो दीर्घत्वं प्राकृतत्वात्, न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति। BI नो रोचयति-न चिकीर्षाविषयीकरोति 'त'मिति य एवंभूतस्तं प्रनजिताभासं परिसह्यन्त इति परीषहा:-क्षुदादयः अ 6 ॥१७६॥ ~355~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy