SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना RA प्रत सूत्रांक [२११] तिविहे पोग्गलपडिधाते, पं० सं०-परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिह निजा लुक्सत्ताते या पटिहणिजा ३ स्थानसूत्रलोगते वा पडिहमिजा (सू० २११) तिविहे, चक्खू पं० तं-एगचक्खू विचक्खू तिचक्खू, छतमस्थे ण मणुस्से काध्ययने वृत्तिः | एगचक्खू देवे विचक्खू तहारूने समणे वा माहणे वा उप्पन्ननाणदसणधरे से णं तिचक्यूत्ति वत्तव्यं सिता (सू० २१२) उद्देशः४ ॥१७१॥ तिविधे अभिसमागमे पं० २०--पई अई तिरिय, जया गं तहारूवस्स समणस्स वा माहणस्स या अतिसेसे नाण- &ाश्रमणश्रादसणे समुपजति से णं तप्पढमताते उडुममिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे ण दुरभिगमे पन्नत्ते वकमनोसमणाउसो ! (सू० २१३) रथाः 'तिविहे'इत्यादि, पुद्गलानाम्-अण्वादीनां प्रतिघातो-गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणु- लसू०२१०पापुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत-गतेः प्रतिघातमापयेत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रति हन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह'तिविहे'इत्यादि, प्रायः कण्ठयं, चक्षुः-लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तयोगाचक्षुरेव, चक्षुष्मा-| नित्यर्थः, स च त्रिविधः-चक्षुःसङ्ख्याभेदात्, तत्रैकं चक्षुरस्वेत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि २१३ तत्र तिष्ठतीति छास्थः, स च यद्यप्यनुत्पन्नकेवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत्श्रुतज्ञानादिवर्जितो विवक्षित | इति एकचक्षुः चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं च-श्रुता- ॥१७१॥ वधिरूपं दर्शनं च-अवधिदर्शनरूपं यो धारयति-बहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभि दीप अनुक्रम [२२५] २११ %ARA3% ~345~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy