SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०१] शतमेव धरिसेह ॥२॥" त्ति, “संसारमणवयग्गं जाइजरामरणवेयणापउरं। पावमलपडलछन्ना भमंति मुद्दाधरिसणेण॥३॥" इति, परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं च-"जो य सलिंगे दुट्ठो कसाय विसएहिं रायवहगो य । रायग्गमहिसिपरिसेवओ य बहुसो पयासो य ॥१॥" प्रमत्तः-पञ्चमनिद्राप्रमादवान, मांसाशिप्रव्रजि तसाधवदिति, अयं च सद्गणोऽपि त्याग्य इति, आह च- अवि केवलमुप्पाडे णय लिंगं देइ अणइसेसी से । देसव-15 शायदंसणं वा गेण्ह अणिच्छे पलायंति ॥१॥" तथा, अन्योऽम्य-परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन् , पुरुषयुगमिति शेषः, उच्यते च-"आसयपोसयसेवी केवि मणूसा दुवेयगा होति । तेसिं लिंगविवेगों"त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुखिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाः-साधवस्तेषां सस्कस्योस्कृष्टोपधि(:)शिष्यादेवी बहुशो वा प्रद्विष्टचित्तो वा, 'तेणं ति स्तेयं-चौर्यं कुर्वन् , तथा अन्यधाम्मिका:-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तेयं कुर्वन्निति १ तथा हस्तेनाऽऽताडनं हस्ततालस्तं 'दलमाणे ददत्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष दीप अनुक्रम [२१५] १ तामेव वर्षयति ॥२॥ संसारमनवदनं जन्ममरणरावेदनाप्रचुर । पापमलपटलच्छा प्राम्यन्ति मुद्राधर्षणेन ॥३॥ १ व खलिंगे कषायविषयैर्दुष्टः | | राजवघका राजाप्रमहिषीपरिषेचकर बहुधाः प्रकाशच ॥9॥ ३ अपि केवलमुत्पादयेन व लिंग तयानतिशयी वदाति । देशजतं सम्यक्त्वं वा गृहाण अनि| गछति पलायन्ते ॥1॥४ास्यपोप्यसेविनः केऽपि मनुष्याः द्विवेदा भवन्ति तेषां लिंगविवेकः ।। AREauratonintehational अणुग्घाईमं आदि प्रायश्चित्तस्य वर्णनं ~330~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy