SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाससूत्रवृत्तिः प्रत सूत्रांक [२०१] ३ स्थानकाध्ययने उद्देशः४ सू०२०१ ॥१३॥ सब्वचरितं भस्सइ केणवि पडिसेविएण उ पएणं । कत्थइ चिद देसो परिणामवराहमासज ॥२॥ तुलमिवि अबराहे परिणामवसेण होइ नाणत्तं । कस्थइ परिणामंमिवि तुले अवराहनाणत्तं ॥ ३॥" तत्र आशातकपाराश्चिक:-'तिस्थयर- शापवयणसुए आयरिए गणहरे महिडीए । एते आसायंते पच्छित्ते मग्गणा होइ ॥१॥"त्ति तन्त्र--सब्वे आसायंते पावति पारंचियं ठाणं"ति, इह च सूत्रे प्रतिसेवकपाराश्चिक एव त्रिविध उक्तः, तदुक्तम्-"परिसंवणपारंची तिविहो सो होइ |आणुपुवीए । दुढे य पमत्ते या नायब्बो अन्नमन्ने य॥१॥" तत्र दुष्टो-दोषवान् कषायतो विषयतश्च, पुनरेंकैको द्वेधा, सपक्षविपक्षभेदात्, उक्तं च-“दुविहो य होइ दुट्ठो कसायदुवो य विसयदुवो य । दुविहो कसायदुद्दो सपक्सपरपक्व चउभंगो ॥१॥" तत्र स्वपक्षे कषायदुष्टो यथा सर्पपनालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम्-"लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पायो । सम्बजिणाणऽज्जाओ संघो वाऽऽसाइतो तेणं ॥१॥ पावाणं पावयरो दिद्विप्फासेवि सो न कप्पति तु | जो जिणपुंगवमुई नमिऊण १सर्व चारित्र भ्रस्यति फेनापि प्रतिषेवितेन पदेन कुत्रचित्तिपति देशः परिणामापराधाबासाथ ॥ २॥ तुल्येऽप्यपराचे परिणामयशेन भमति नानात्वम् । कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् ॥३॥ २ तीर्यकरप्रवचनश्रुतानि आचार्यान गणधरान महर्दिकान् । एतानाशातयति प्रायधिसे मार्गणा भवति ॥१॥ ३ सर्वानाशातयन् प्रामोति पाराचि स्थानम्। ४ प्रतिषेवणापारापिकविविधः स आनुपूा दुष्टव प्रमत्तच ज्ञातव्योऽम्योऽन्यथ ॥१॥ ५ द्विविधष भवति दुष्टः कवायदुश्व विषयदुश्च । द्विविधा कषायदुधः सपक्षपरपक्षयोः चतुर्भः॥१॥६लिगेन लिगिन्याः संप्रालि यो गच्छति पापः । सर्वजिनागामार्याः संघधाशातितस्तेन ॥ १॥ पापामा पापतरो दृष्टिस्पोऽपि कत्तुं तव नैव कल्पते यो जिनपरसुदा नवा दीप अनुक्रम [२१५] SXS का॥१६३॥ SAREarattirintimational अणुग्घाईमं आदि प्रायश्चित्तस्य वर्णनं ~329~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy