________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत सूत्रांक [१९९]]
३ स्थानकाध्ययने उद्देशः४ सू०२०१
॥१२॥
जुपि सोहंमीसाणाणं कप्पाणं देहि सर्णकुमारमाहिद कप्पे एत्य णं तिसागरोवमद्वितीया देवकिग्विसिया परिवसंति २, कहिण भंते ! तेरससागरोवमद्वितीया देवकिञ्यिसिता परिवसंति ?, उपि बंभलोगस्स कप्परस हिहिं लंतगे कप्पे एल्थ गं तेरससागरोवमद्वितीता देवकिन्चिसिया परिवसंति ३ (सू० १९९) सकस्स देविंदस्स देवरणो बाहिरपरिसाते देवाणं तिन्नि पलिगोषमाई लिई पन्नत्ता, सकस्स णं देविंदस्स देवरनो अभितरपरिसाते देवीण तिनि पलिओक्माई ठिती पं०, ईसाणस पं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पं० (सू० २००) तिविहे पायपिछत्ते पं० सं०-णाणपायच्छिते दसणपायच्छित्ते चरित्तपायच्छिते, ततो अणुग्धातिमा पं० सं०-हत्वकम्म करेमाणे मेहुर्ण सेवेमाणे राईभोवणं मुंजमाणे, तओ पारंचिता पं० सं०-दुट्ठपारंचिते पमत्तपारचिते अन्नमय करेमाणे पारंचिते, सतो अणवठ्ठप्पा पं० २०-साहमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं फरेमाणे हत्यातालं दलयमाणे (सू० २०१) 'तिविहे स्यादि स्फुटं, केवलं, किब्बिसियत्ति-नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किबिसियं भावणं कुणइ ॥१॥"त्ति एवंविधभावनोपात्तं किल्बिर्ष-पापं उदये विद्यते येषां ते किल्बिपिका देवानां मध्ये किशल्पिषिका:-पापा अथवा देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिका:-मनुष्ये चण्डाला इवास्पृश्याः, 'उरिप' उपरि 'हिडिं। अधस्तात् 'सोहम्मीसाणेसुत्ति षष्ठ्यर्थे सप्तमी। देवाधिकारायातं 'सके त्यादि सूत्रत्रयं सुगममिति । देवीनामनन्तरं स्थिति
१ज्ञानस्य केवलिनी धर्माचार्यस्य सहसाधूनां । अवर्णवादी मावी किरियधिको भावनां करोति ॥१॥
दीप
अनुक्रम [२१३]
d
॥१६॥
~327~