SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [१९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९८] SHREST कल्पा, ईपवूनता चेह न विवक्ष्यते, अतः परिपूर्णेस्यर्थः परिपूर्णप्राया बेति, पृथिवी-भूः, 'अहे'त्ति अधो धनवातःतथाविधपरिणामो वातविशेषो 'गुप्त' व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन् घनोदधि-तथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत् , 'तए गंति ततोऽनन्तरं स घनोदधिरेजित:-कम्पितः सम् केवलकल्पां पृथिवी चालयेत्, सा च चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेः यश:-पराक्रमकृतां ख्याति बलं-शारीर वीर्य-जीवप्रभवं पुरुषकार-साभिमानं व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलवीर्याद्युपदर्शनं हि पृथिव्यादिच लन विना न भवतीति तदर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुरा:-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसि क देवाणं भवपचहए वेराणुबंधे"त्ति, ततश्च सखामः स्यात् , तत्र वत्तेमाने पृथिवी चलेतू, तत्र तेषां महान्यायामत 3 उत्सातनिपातसम्भवादिति 'इचेएही त्यादि, निगमनमिति । देवासुराः सकामकारितयाऽनन्तरमुक्काः, ते च दशविधाः 'इन्द्रसामानिकत्रायखिंशपार्षयात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्पिषिकाश्चैकश' (तत्त्वा० अ०४ सू०४) इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह तिविधा देवकिपिसिया पं० सं०-तिपलिओवमद्वितीता १ तिसागरोवमद्वितीता २ तेरससागरोषमद्वितीया ३, कहिणं भंते ! विपलितोवमहितीता देवकिञ्चिसिया परिवसंति ?, उप्पि जोइसियाणं हिहि सोहम्मीसाणेसु कप्पेमु एत्य णं सिपलिओवमहितीचा देवा किबिसिया परिवसति १, कहि णं भंसे ! तिसागरोवमद्वित्तीसा देवा किब्लिसिया परिवसंति ?, दीप अनुक्रम [२१२] ~326~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy