SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१९७] दीप अनुक्रम [२११] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १६१ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [V). मूलं [१९८ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित .... Eaton Intemational स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] - *******... सिहं ठाणेहिं देसे पुढवीए चलेजा, सं० अथे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला निवतेज्जा, तते णं ते उराला पोग्गला नियतमाणादेसं पुढवीए चलेना १, महोरते वा महिडीए जाव महसबखे इमीसे रयणप्पभावे पुढवीते अहे उम्मणिमज्जियं करेमाणे देषं पुढबीते चलेया २, णागसुवन्नाण वा संगामंसि वट्टमाणंसि देस पुढवीते चले, इथेहिं तिहिं० । तिहिं ठाणेहिं केवलकप्पा पुढवी चलेना, तंअधे णं इमीसे रवणप्पभाते पुढवीते घणवाते गुप्पेज्जा, वए णं से घणवाते गुविते समाणे घणोदद्दिमेजा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेना, देवे वा महिट्टिते जाव महेसक्ने तदारूवरस समणस्स माद्दणस्स वा इड्डि जुतिं जसं बलं वीरितं पुरिसकारपरकमं उवदंसेमाणे केवलकप्पं पुढविं चालिज्जा, देवासुरसंगामंसि या वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इथेतेहिं तिहिं० । ( सू० १९८ ) 'तिहीं' त्यादि स्पष्टं केवलं देश इति भागः, पृथिव्याः - रजप्रभाभिधानाया इति, 'अहे'सि अधः 'ओरालि'त्ति उ| दारा- वादरा निपतेयुः - विस्रसापरिणामात् ततो विचटेयुरम्यतो वाऽऽगत्य तत्र लगेयुर्वन्त्रमुक्तमहोपलवत्, 'लए 'ति ततस्ते निपतन्तो देशं पृथिव्याञ्चलयेयुरिति पृथिवीदेशश्च लेदिति, महोरगो-व्यन्तरविशेषः, 'महिडिए' परिवारादिना याव करणात् 'महज्जुइए' शरीरादिदीस्या 'महाबले' प्राणतः 'महाणुभागे' वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकाम्-उसतनिपतां कुतोऽपि दर्पादेः कारणात् कुर्वन् देशं पृथिव्याश्चव्येत् स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां व भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्त्तमाने - जायमाने सति 'देस' ति देशश्चलेदिति, 'इथेपहिं'ति निगमनमिति । पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तायास्तदाह - 'तिही स्यादि, स्पष्टं, किन्तु केवलैव केवल For Parts Only ~ 325~ ३ स्थानकाध्ययने उद्देशः ४ सू० १९८ ॥ १६१ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy