________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सुत्रांक [१९७]
दीप
णेणं ततो वासहरपवता पं० त०-चुहिमवंते महाहिमवंते णिसढे, जंबूमंदरउत्तरेणं तओ वासहरपब्धता पं० सं०णीलवंते रूपी सिहरी, अंबूभंदरदाहिणेणं तओ महादहा पं०८०-पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिडियातो जाय पलिओचमद्वितीताओ परिवसंति, तं०-सिरी हिरी धिती, एवं उत्तरेणवि, णवर-केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो किची बुद्धी लच्छी, जंवूमंदरदाहिणेणं चुलहिमवतातो वासधरपवतातो पउमदहाओ महादहातो ततो महाणतीमओ पवईति, तांगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ पासहरपब्बतातो पोंडरीयदहाओ महादहाओ वओ महानदीओ पहंति, तं०-सुबन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतो पं० त०-गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महाणतीते वाहिणणं ततो अंतरणतीचो पं० सं०-तत्तजला मत्तजला उम्मत्तजला, जंवूमंदरपञ्चस्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो पं० सं०-खीरोदा सीतसोता अंतोवाहिणी, जंबूमंदरपचत्यिमेणं सीतोदाए महाणदीए उत्तरेणं तो अंतरणदीतो पं० त०- उम्मिमालिणी फेणमालिणी गंभीरमालिनी। एवं धायइसंडे दीवे पुरच्छिमद्धेवि अकम्मभूमीतो आढवेत्ता
जाव अंतरनदीओत्ति गिरवसेसं भाणियवं, जाव पुक्सरवरदीवडपञ्चत्थिमड़े तहेब निरवसेसं भाणियध्वं (सु० १९७) | 'जंबूद्दीचे इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां वि
कम्भः पञ्चविंशत्यधिक योजनशतमिति । अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोकेत्यधुना भजयन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह
अनुक्रम [२११]
~324~