SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [१९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९६] ३ स्थानकाध्ययने उद्देशः ४. सू०१९७ दीप श्रीस्थाना- वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । 'तिण्हं अइकमाणंति पछ्या द्वितीयार्थत्वात् ४ात्रीनतिक्रमानालोचयेत्-गुरवे निवेदयेदित्यादि प्राग्वत् , नवरं यावत्करणात् 'विसोहेजा विउद्देज्जा अकरणयाए अन्भु- वृत्तिः दाडेजा अहारिहं तवोकम्मं पायच्छित्त'मित्यध्येतव्यमिति, पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते पायच्छित्त- ॥१६॥ मिति शुद्धिरुच्यते तद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच विधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना-गुरवे निवेदनं तां शुद्धिभूतामहति तयैव शुयति यदतिचारजातं भिक्षाचर्यादि तदालोचनाहमिति, एवं प्रतिक्रमणं-मिध्यादुष्कृतं तदह सहसा असमितत्वमगुप्तत्वं चेति, उभयम्-आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्धगाथेह-"भिक्खायरियाइ सुज्झइ अइयारो कोवि विवडणाए। ऊ । बीओ य असमिओमित्ति कीस सहसा अगुत्तो वा ॥१॥ सहाइएसु रागं दोसं च मणो गओ तइयगंमि"त्ति। एते च प्रज्ञापनादयो धम्मोंः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाह जंबूरीवे २ मंदरस्स पयस्स दाहिणेणं ततो अकम्मभूमिओ पं० सं०-हेमवते हरिबासे देवकुरा, जंबुद्दीवे २ मंदरस्स पव्ययस्स उत्तरेणं तओ अकम्मभूमीओ पं० सं०-उत्तरकुरा रम्मगवासे एरण्णवए, जंचूर्मदरस्स दाहिणेणं ततो वासा पं० तं०-भरहे हेमवए हरिवासे, जन्मदरस्स उत्तरेणं ततो वासा पं० तं०-रम्मगवासे हेरनवते एरवए, जंबूमंदरदाहि मिक्षाचर्यायां कोऽपि अतिचारः स विकटनया शुद्ध्यति । कथं सहसाऽसमितोऽगुप्तो वाऽस्मीति द्वितीयः। ॥१॥(प्रतिक्रमण ) शब्दादिकेषु मनो रागं ४ वर्ष वा गतं तृतीय (मिथं). अनुक्रम [२१०] आधाकर्मादय: दोषा: ~323~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy