________________
आगम
(०३)
प्रत
सूत्रांक
[१९१]
दीप
अनुक्रम [२०५]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [१९१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ]
मपि, नवरं पृथिवीशिला उडगो [उबडगो ]त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्तराभ्यां शिला [सा] चेति काष्ठ| शिला 'यथासंस्तृतमेवे 'ति यत्तृणादि यथोपभोगार्ह भवति तथैव यलभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह
तिविहे काले पण्णत्ते तं० तीए पडुप्पण्णे अणागए, तिविहे समए पं० वं० तीते पडुप्पन्ने अणागए, एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वासवतसहस्से पुव्यंगे पुज्बे जाव ओसप्पिणी, तिविधे पोम्ालपरियट्टे पं० नं० तीते पप्पन्ने अणागते (सू० १९२) तिचिहे वयणे पं० सं०एगवयणे दुवयणे बहुवयणे, अवा तिविहे बघणे पं०
तं
इत्थवणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० [सं० तीतययणे पडुप्पन्नवयणे अणागयवयणे (सू० १९३) अति-अतिशयेनेतो- गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्त्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्यन्नः प्रत्युत्सन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्त्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं च-- " भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” इति । कालसामान्यं त्रिधा विभष्य तद्विशेषांखिधा विभजयन्नाह 'तिविहे समये इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येयाः, नवरं 'पोग्गलपरियट्टे'त्ति पुगलानां रूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेण ग्रहणतः एकजीवापेक्षया परिवर्तनं - सामस्त्येन स्पर्शः पुजलपरिवर्त्तः, स च यावता कालेन भवति स कालोऽपि पुङ्गलपरिवर्त्तः, स चानन्तोत्सर्पि
Education Internationa
For Parts Only
~ 318~