SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [१९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 15 काध्ययने पृत्तिः उद्देशः४ प्रत सूत्रांक [१९१] H दीप श्रीस्थाना RI 'प्रतिमा' मासिक्यादिका भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्थानगारस्य 'कल्पन्' ३ स्थानअसूत्र- है युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रयाः वसतयः प्रत्युपेक्षितुम्-अवस्थानार्थं निरीक्षितु मिति, 'अहे'त्ति अधार्थः, अथशब्दह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधो कल्पनीयतया । तुल्यताप्रतिपादनार्थो, वा विकल्पाः , पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृह-सभाप्रपादि,यदाह- सू० १९१ |"आगन्तु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं । तं आगमो किं तु बिदू वयंति, सभापवादेउलमाइयं भी च॥१॥" इति, तस्मिन् उपाश्रयः-तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियर्ड'ति विवृतम्अनावृतं, तच द्वेधा-अध ऊच, तत्र पार्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोट्ट-12 | विवृतं तदेव गृहं विवृतगृहम् , उक्कं च-"अबाउडं जंतु चउद्दिसिंपि, दिसामहो तिन्नि दुवे य एका । अहे भवे तं वियर्ड गिहं तु, उहुं अमालं च अतिच्छदं च ॥१॥" ति, तस्मिन् वा, तथा वृक्षस्य-करीरादेनिंगलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्'एवं'मिति, एतदेव 'पडिमापडिवन्ने'त्याधुधारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा| तस्योपादानमित्युपादानसूत्र, तदप्येवमेवेति, 'ओबाइणित्तपत्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयगृहस्थजन आगा यत्र तु तिष्ठते यद्वागमने वेषां तदागन्तुकागारं विद्वांसो बदन्ति सभाप्रपादेवकुसादिकम् ॥१॥ २ अनावर्त यत्तु चतमप DI||१५७॥ INIदिशु अथवा तिरषु दिक्ष द्वयोः पाचवोरपव सदमोविकृतं अच्छादितममाल चोड़ पिपतं ॥१॥ R अनुक्रम [२०५] +5** * ~317~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy